Surya Ashtottara Shatanamavali (108 names) lyrics (Mahabharata) (Sanskrit, Kannada, English script)

Namaste friends, how are you doing today? Welcome to #BhagavanBhakthi website / blog.

Bhagavan Lord Sri Vishnu (Krishna, Rama, Trivikrama, Narasimha, Vamana, Vasudeva, Mukunda), Goddess Lakshmi (Rukmini, Satyabhama, Sita, Kamala, Maya) and Lord Sri Surya (Sun God) blessings to you and your family!

In this website / blog, you will always learn about #Hinduism #Sanskrit language.

Also subscribe to my YouTube channel from this link #BhagavanBhakthi to view videos about #Hinduism #Sanskrit language.

Just before going to “Surya Ashtottara Shatanamavali (108 names) lyrics (Mahabharata) (Sanskrit, Kannada, English script)“, let us know a brief, basic and very important information.

When Yudhishthira was worried of how to provide food to thousands of Brahmins who had accompanied them (Pandavas) during their ‘aranyavasa‘ (exile in the forest).

At that time, Dhaumya Rishi (He is Kula Guru / family Guru of Pandavas) advises Yudhishthira to pray to Lord Sri Srimann Narayana (Lord Sri Vishnu).  (In the form of Lord Sri Surya Narayana / Lord Sri Surya Deva / The Sun God).

Lord Sri Surya Deva (The Sun God) is the one who provides sustenance (poshana / divine food etc.) to the entire universe.

And thus Dhaumya Rishi preaches him (Yudhishthira) 108 divine names of Lord Sri Surya Deva (The Sun God). (In Sanskrit Ashtottara Shatanamavali means 108 names.)

Thus pleased with the prayers made by Yudhishtira, Lord Sri Surya Deva (The Sun God) blesses Yudhisthira with the divine ‘Akshaya Patra‘.

This ‘Akshaya Patra’ gives ‘akshaya aaharam’ (अक्षय आहारं) (akṣaya āhāraṁ), that is, divine and unlimited food as per the wishes of the wisher.

Yudhishthira with the help of Draupadi Devi used to serve to all the atithis (divine guests) who were visiting the Pandavas during their forest exile.

A Sat-Sankalpa with sincere prayers will always have divine support of Lord Sri Krishna (Vishnu)(Here Sat-Sankalpa means, a dharmic person following the Sankalpa – in this case Atithi-Satkaara / Guest’s hospitality.)

With this that person also gets proper direction and full success in accomplishment of a task by a Sadhaka (Divine organizer – Here Yudhisthira).

Atithi-Satkaara (Guest’s hospitality) is one of the Pancha Maha Yagnas (That is, Five Great Manushya / Human Yagnas) stipulated for a Grihasta (Husband home maker).

And it is a Sat-Sankalpa of Yudhishtira who got timely and proper direction from his Guru Dhaumya Rishi which finally resulted in Bhagavad Karuna (blessings of Lord Sri Krishna), that is –

By the Sarvottama / Supreme Lord Sri Krishna (Vishnu) in the form of Lord Sri Surya Deva (The Sun God) (Surya Narayana).

[Note : We should note that Lord Sri Krishna (Narayana) (Vishnu) is the antaryami (someone who stays inside) of Lord Sri Surya Deva (The Sun God).] 

[Thus Lord Sri Surya Deva (The Sun God) got the name ‘Lord Sri Surya Narayana‘. But Lord Sri Krishna (Vishnu) is different and Lord Sri Surya Deva is different.]

Now, let’s go to the Surya Ashtottara Shatnamavali (108 names) from Mahabharata:

Surya Ashtottara Shatanamavali (108 names) lyrics of Mahabharata in Sanskrit, Kannada, English is as given below:

In Sanskrit (Hindi) script – || सूर्य अष्टोत्तर शत नाम (108 नाम) – महाभारत ||

| वैशंपायन उवाच | शृणुष्व वहितो राजन् शुचिर्भूत्वा समाहितः |
क्षणं च कुरु राजेंद्र गुह्यं वक्षामि ते हितम् || 1 ||

धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने |
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते || 2 ||

| धौम्य उवाच | सूर्योअर्यमा भगस्त्वष्टा पूषार्क सविता रविः।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः || 3 ||

प्रथिव्यापश्च तेजश्च खं वायुश्च परायणं।
सोमो बृहस्पतिः शुक्रो बुधोअंगारकः || 4 ||

इन्द्रो विवस्वान दीप्तांशुः शुचिः शौरिः शनैश्चरः।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वै वरुणौ यमः || 5 ||

वैद्युतो जाठरश्चाग्निरैंधनस्तेजसां पतिः।
धर्मध्वजो वेदकर्ता वेदांगों वेदवाहनः || 6 ||

कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः।
कला काष्ठा मुहूर्त्ताश्च क्षपा यामस्तथा क्षणः || 7 ||

संवत्सरकरोअश्वत्थः कालचक्रो विभावसुः।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः || 8 ||

कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः।
वरुणः सागरोंशश्च जीमूतो जीवनोरिहा || 9 ||

भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः।
स्त्रष्ठा संवर्तको वहिनः सर्वस्यादिरलोलुपः || 10 ||

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।
जयो विशालो वरदः सर्वधातुनिषेचिता || 11 ||

मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः।
धन्वन्तरिर्धूमकेतुरादिदेवो दिते सुतः || 12 ||

द्वादशात्मारविन्दाक्षः पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् || 13 ||

देहकर्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः || 14 ||

एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः।
नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयंभुवा || 15 ||

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्।
वरकनकहुताशनप्रभम प्रणिपतितोस्मि हिताय भास्करं || 16 ||

सूर्योदये यः सुसमाहिताः पठेत् स पुत्रदारान धन रत्न संचयान।
लभते जातिस्मरतां नरः सदा धृतिं च मेधा च स विन्दते पुमान् || 17 ||

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान् मनसा यथेप्सितान् || 18 ||

॥ इति श्री महाभारते युधिष्ठिरधौम्यसंवादे
आरण्यकपर्वणि श्री सूर्याष्टोत्तर शत नाम स्तोत्रं सम्पूर्णम् ||

|| इति श्री महाभारते युधिष्ठिर धोम्य संवादे अरण्य कपर्वणि श्री सूर्याष्टोत्तर शत नाम स्तोत्रं संपूर्णम् ||

In Kannada script – || ಸೂರ್ಯ ಅಷ್ಟೋತ್ತರ ಶತ ನಾಮ (108 ನಾಮಗಳು / ಹೆಸರುಗಳು) – ಮಹಾಭಾರತ ||

। ವೈಶಂಪಾಯನ ಉವಾಚ । ಶೃಣುಷ್ವಾವಹಿತೋ ರಾಜನ್ ಶುಚಿರ್ಭೂತ್ವಾ ಸಮಾಹಿತಃ ।
ಕ್ಷಣಂ ಚ ಕುರು ರಾಜೇಂದ್ರ ಗುಹ್ಯಂ ವಕ್ಷ್ಯಾಮಿ ತೇ ಹಿತಮ್ ॥ 1 ॥

ಧೌಮ್ಯೇನ ತು ಯಥಾ ಪ್ರೋಕ್ತಂ ಪಾರ್ಥಾಯ ಸುಮಹಾತ್ಮನೇ ।
ನಾಮ್ನಾಮಷ್ಟೋತ್ತರಂ ಪುಣ್ಯಂ ಶತಂ ತಚ್ಛೃಣು ಭೂಪತೇ ॥ 2 ॥

। ಧೌಮ್ಯ ಉವಾಚ । ಸೂರ್ಯೋಽರ್ಯಮಾ ಭಗಸ್ತ್ವಷ್ಟಾ ಪೂಷಾರ್ಕಃ ಸವಿತಾ ರವಿಃ ।
ಗಭಸ್ತಿಮಾನಜಃ ಕಾಲೋ ಮೃತ್ಯುರ್ಧಾತಾ ಪ್ರಭಾಕರಃ ॥ 3 ॥

ಪೃಥಿವ್ಯಾಪಶ್ಚ ತೇಜಶ್ಚ ಖಂ ವಾಯುಶ್ಚ ಪರಾಯಣಮ್ ।
ಸೋಮೋ ಬೃಹಸ್ಪತಿಃ ಶುಕ್ರೋ ಬುಧೋಽಂಗಾರಕ ಏವ ಚ ॥ 4 ॥

ಇಂದ್ರೋ ವಿವಸ್ವಾಂದೀಪ್ತಾಂಶುಃ ಶುಚಿಃ ಶೌರಿಃ ಶನೈಶ್ಚರಃ ।
ಬ್ರಹ್ಮಾ ವಿಷ್ಣುಶ್ಚ ರುದ್ರಶ್ಚ ಸ್ಕಂದೋ ವೈಶ್ರವಣೋ ಯಮಃ ॥ 5 ॥

ವೈದ್ಯುತೋ ಜಾಠರಶ್ಚಾಗ್ನಿರೈಂಧನಸ್ತೇಜಸಾಂ ಪತಿಃ ।
ಧರ್ಮಧ್ವಜೋ ವೇದಕರ್ತಾ ವೇದಾಂಗೋ ವೇದವಾಹನಃ ॥ 6 ॥

ಕೃತಂ ತ್ರೇತಾ ದ್ವಾಪರಶ್ಚ ಕಲಿಃ ಸರ್ವಾಮರಾಶ್ರಯಃ ।
ಕಲಾ ಕಾಷ್ಠಾ ಮುಹುರ್ತಾಶ್ಚ ಪಕ್ಷಾ ಮಾಸಾ ಋತುಸ್ತಥಾ ॥ 7 ॥

ಸಂವತ್ಸರಕರೋಽಶ್ವತ್ಥಃ ಕಾಲಚಕ್ರೋ ವಿಭಾವಸುಃ ।
ಪುರುಷಃ ಶಾಶ್ವತೋ ಯೋಗೀ ವ್ಯಕ್ತಾವ್ಯಕ್ತಃ ಸನಾತನಃ ॥ 8 ॥

ಲೋಕಾಧ್ಯಕ್ಷಃ ಪ್ರಜಾಧ್ಯಕ್ಷೋ ವಿಶ್ವಕರ್ಮಾ ತಮೋನುದಃ । ಕಾಲಾಧ್ಯಕ್ಷಃ
ವರುಣಃ ಸಾಗರೋಂಽಶುಶ್ಚ ಜೀಮೂತೋ ಜೀವನೋಽರಿಹಾ ॥ 9 ॥

ಭೂತಾಶ್ರಯೋ ಭೂತಪತಿಃ ಸರ್ವಲೋಕನಮಸ್ಕೃತಃ ।
ಸ್ರಷ್ಟಾ ಸಂವರ್ತಕೋ ವಹ್ನಿಃ ಸರ್ವಸ್ಯಾದಿರಲೋಲುಪಃ ॥ 10 ॥

ಅನಂತಃ ಕಪಿಲೋ ಭಾನುಃ ಕಾಮದಃ ಸರ್ವತೋಮುಖಃ ।
ಜಯೋ ವಿಶಾಲೋ ವರದಃ ಸರ್ವಧಾತುನಿಷೇಚಿತಾ ॥ 11 ॥ (ಸರ್ವಭೂತನಿಷೇವಿತಃ)

ಮನಃ ಸುಪರ್ಣೋ ಭೂತಾದಿಃ ಶೀಘ್ರಗಃ ಪ್ರಾಣಧಾರಣಃ ॥
ಧನ್ವಂತರಿರ್ಧೂಮಕೇತುರಾದಿದೇವೋಽದಿತೇಃ ಸುತಃ ॥ 12 ॥

ದ್ವಾದಶಾತ್ಮಾರವಿಂದಾಕ್ಷಃ ಪಿತಾ ಮಾತಾ ಪಿತಾಮಹಃ ।
ಸ್ವರ್ಗದ್ವಾರಂ ಪ್ರಜಾದ್ವಾರಂ ಮೋಕ್ಷದ್ವಾರಂ ತ್ರಿವಿಷ್ಟಪಮ್ ॥ 13 ॥

ದೇಹಕರ್ತಾ ಪ್ರಶಾಂತಾತ್ಮಾ ವಿಶ್ವಾತ್ಮಾ ವಿಶ್ವತೋಮುಖಃ ।
ಚರಾಚರಾತ್ಮಾ ಸೂಕ್ಷ್ಮಾತ್ಮಾ ಮೈತ್ರೇಣ ವಪುಷಾನ್ವಿತಃ ॥ 14 ॥

ಏತದ್ವೈ ಕೀರ್ತನೀಯಸ್ಯ ಸೂರ್ಯಸ್ಯೈವ ಮಹಾತ್ಮನಃ । ಸೂರ್ಯಸ್ಯಾಮಿತತೇಜಸಃ
ನಾಮ್ನಾಮಷ್ಟಶತಂ ಪುಣ್ಯಂ ಶಕ್ರೇಣೋಕ್ತಂ ಮಹಾತ್ಮನಾ ॥15 ॥ (ಪ್ರೋಕ್ತಮೇತತ್ಸ್ವ್ಯಂಭುವಾ)

ಶಕ್ರಾಚ್ಚ ನಾರದಃ ಪ್ರಾಪ್ತೋ ಧೌಮ್ಯಶ್ಚ ತದನಂತರಮ್ ।
ಧೌಮ್ಯಾದ್ಯುಧಿಷ್ಠಿರಃ ಪ್ರಾಪ್ಯ ಸರ್ವಾನ್ಕಾಮಾನವಾಪ್ತವಾನ್ ॥ 16 ॥

ಸುರಪಿತೃಗಣಯಕ್ಷಸೇವಿತಂ ಹ್ಯಸುರನಿಶಾಚರಸಿದ್ಧವಂದಿತಮ್ ।
ವರಕನಕಹುತಾಶನಪ್ರಭಂ ತ್ವಮಪಿ ಮನಸ್ಯಭಿಧೇಹಿ ಭಾಸ್ಕರಮ್ ॥ 17 ॥

ಸೂರ್ಯೋದಯೇ ಯಸ್ತು ಸಮಾಹಿತಃ ಪಠೇತ್ಸ ಪುತ್ರಲಾಭಂ ಧನರತ್ನಸಂಚಯಾನ್ ।
ಲಭೇತ ಜಾತಿಸ್ಮರತಾಂ ಸದಾ ನರಃ ಸ್ಮೃತಿಂ ಚ ಮೇಧಾಂ ಚ ಸ ವಿಂದತೇ ಪರಾಮ್ ॥ 18 ॥

ಇಮಂ ಸ್ತವಂ ದೇವವರಸ್ಯ ಯೋ ನರಃ ಪ್ರಕೀರ್ತಯೇಚ್ಛುಚಿಸುಮನಾಃ ಸಮಾಹಿತಃ ।
ವಿಮುಚ್ಯತೇ ಶೋಕದವಾಗ್ನಿಸಾಗರಾಲ್ಲಭೇತ ಕಾಮಾನ್ಮನಸಾ ಯಥೇಪ್ಸಿತಾನ್ ॥ 19 ॥

॥ ಇತಿ ಶ್ರೀ ಮಹಾಭಾರತೇ ಯುಧಿಷ್ಠಿರ ಧೌಮ್ಯ ಸಂವಾದೇ ಆರಣ್ಯಕಪರ್ವಣಿ ಶ್ರೀ ಸೂರ್ಯಾಷ್ಟೋತ್ತರ ಶತ ನಾಮ ಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಮ್ ॥

In English script – || Surya Ashtottara Shata nama (108 names) from Mahabharata ||

| Vaishampaayana uvāca | shrunushvaavahito raajan shuchirbhotvaa samaahitah |
kshanam cha kuru rajendra guhyam vakshaami te hitam || 1 ||

dhoumya tu yathaa proktam paarthaaya samahaatmane |
naamnaamashtottaram punyam shatam tachchrunu bhoopate || 2 ||

| Dhaumya uvāca | sūryō’ryamā bhagastvaṣṭā pūṣā’rkaḥ savitā raviḥ|
gabhastimānajaḥ kālō mṛtyurdhātā prabhākaraḥ || 3 ||

pṛthivyāpaśca tējaśca khaṃ vāyuśca parāyaṇam|
sōmō bṛhaspatiḥ śukrō budhō’ṅgāraka ēva ca || 4 ||

indrō vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ|
brahmā viṣṇuśca rudraśca skandō vai varuṇō yamaḥ || 5 ||

vaidyutō jāṭharaścāgniraindhanastējasāṃ patiḥ|
dharmadhvajō vēdakartā vēdāṅgō vēdavāhanaḥ || 6 ||

kṛtaṃ trētā dvāparaśca kaliḥ sarvamalāśrayaḥ|
kalākāṣṭhāmuhūrtāśca kṣapā yāmastathā kṣaṇaḥ || 7 ||

saṃvatsarakarō’śvatthaḥ kālacakrō vibhāvasuḥ|
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ || 8 ||

kālādhyakṣaḥ prajādhyakṣō viśvakarmā tamōnudaḥ|
varuṇaḥ sāgarōṃ’śuśca jīmūtō jīvanō’rihā || 9 ||

bhūtāśrayō bhūtapatiḥ sarvalōkanamaskṛtaḥ|
sraṣṭā saṃvartakō vahniḥ sarvasyādiralōlupaḥ || 10 ||

anantaḥ kapilō bhānuḥ kāmadaḥ sarvatōmukhaḥ|
jayō viśālō varadaḥ sarvabhūtaniṣēvitaḥ || 11 ||

manaḥ suparṇō bhūtādiḥ śīghragaḥ prāṇadhārakaḥ|
dhanvatarirdhūmakēturādidēvō’ditēḥ sutaḥ || 12 ||

dvādaśātmā’ravindākṣaḥ pitā mātā pitāmahaḥ|
svargadvāraṃ prajādvāraṃ mōkṣadvāraṃ triviṣṭapam || 13 ||

dēhakartā praśāntātmā viśvātmā viśvatōmukhaḥ|
carācarātmā sūkṣmātmā maitrēyaḥ karuṇānvitaḥ || 14 ||

ētadvai kīrtanīyasya sūryasyāmitatējasaḥ|
nāmāṣṭaśatakaṃ cēdaṃ prōktamētat svayambhuvā || 15 ||

suragaṇapitṛyakṣasēvitaṃ hyasuraniśācarasiddhavanditam|
varakanakahutāśanaprabhaṃ praṇipatitō’smi hitāya bhāskaram || 16 ||

sūryōdayē yaḥ susamāhitaḥ paṭhēt sa putradārān dhanaratnasañcayān|
labhēta jātismaratāṃ naraḥ sadā dhṛtiṃ ca mēdhāṃ ca sa vindatē pumān || 17 ||

imaṃ stavaṃ dēvavarasya yō naraḥ prakīrtayēcchuddhamanāḥ samāhitaḥ|
vimucyatē śōkadavāgnisāgarāllabhēta kāmān manasā yathēpsitān || 18 ||

|| iti śrī mahābhāratē vanaparvaṇi dhaumya yudhiṣṭhira saṃvādē śrī sūryāṣṭōttara śata nāma stōtraṃ sampūrṇam ||

Lord Sri Brahma Deva (Brahma Purana), once recounted to the Rishis (Sages) the one hundred and eight sacred names (Ashtottara Shatanamavali) of Lord Sri Surya Deva (The Sun God).

(Note : Below Lord Surya names are given in three formats – First is English script, second in Sanskrit script and third in English-Sanskrit script for better and easy understanding.)

Lord Surya Ashtottara Shatanamavali (108 names) is as given below:

Aruna : Om Arunaya Namaha | ओं अरुणाय नमः | ōṁ aruṇāya namaḥ |  Sharanya : Om Sharanyaya Namah | ओं शरण्याय नमः | ōṁ śaraṇyāya namaḥ |

Karunarasindhu : Om Karunarasindhave Namah | ओं करुणारससिन्धवे नमः | ōṁ karuṇārasasindhavē namaḥ | Asamanabala : Om Asamanabalaya Namah | ओं असमानबलाय नमः | ōṁ asamānabalāya namaḥ |

Artarakshaka : Om Artarakshakaya Namah | ओं आर्तरक्षकाय नमः | ōṁ ārtarakṣakāya namaḥ | Aditya : Om Adityaya Namah | ओं आदित्याय नमः | ōṁ ādityāya namaḥ |

Adibhuta : Om Adibhutaya Namah | ओं आदिभूताय नमः | ōṁ ādibhūtāya namaḥ | Akhilagamavedina : Om Akhilagamavedine Namah | ओं अखिलागमवेदिने नमः | ōṁ akhilāgamavēdinē namaḥ |

Achyuta : Om Achyutaya Namah | ओं अच्युताय नमः | ōṁ acyutāya namaḥ | Akhiljna : Om Akhiljnaya Namah | ओं अखिलज्ञाय नमः | ōṁ akhilajñāya namaḥ |

Ananta : Om Anantaya Namah | ओं अनन्ताय नमः | ōṁ anantāya namaḥ | Ina : Om Inaya Namah | ओं इनाय नमः | ōṁ ināya namaḥ | 

Visvaroopa : Om Vishvaroopaaya Namah | ओं विश्वरूपाय नमः | ōṁ viśvarūpāya namaḥ | Ijya : Om Ijyaya Namah | ओं इज्याय नमः | ōṁ ijyāya namaḥ |

Indra : Om Indraya Namah | ओं इन्द्राय नमः | ōṁ indrāya namaḥ | Bhana : Om Bhanave Namah | ओं भानवे नमः | ōṁ bhānavē namaḥ |

Indiramandirapta : Om Indiramandiraptaya Namah | ओं इन्दिरामन्दिराप्ताय नमः | ōṁ indirāmandirāptāya namaḥ | Vandaniya : Om Vandaniyaya Namah | ओं वन्दनीयाय नमः | ōṁ vandanīyāya namaḥ |

Ishaa : Om Ishaaya Namah | ओं ईशाय नमः | ōṁ īśāya namaḥ | Suprasanna : Om Suprasannaya Namah | ओं सुप्रसन्नाय नमः | ōṁ suprasannāya namaḥ |

Sushila : Om Sushilaya Namah | ओं सुशीलाय नमः | ōṁ suśīlāya namaḥ | Suvarchasa : Om Suvarchase Namah | ओं सुवर्चसे नमः | ōṁ suvarcasē namaḥ |

Vasuprada : Om Vasupradaya Namah | ओं वसुप्रदाय नमः | ōṁ vasupradāya namaḥ | Vasava : Om Vasave Namah | ओं वसवे नमः | ōṁ vasavē namaḥ |

Vasudeva : Om Vasudevaya Namah | ओं वासुदेवाय नमः | ōṁ vāsudēvāya namaḥ | Ujjvalaa : Om Ujjvalaaya Namah | ओं उज्ज्वलाय नमः | ōṁ ujjvalāya namaḥ |

Ugrarupa : Om Ugrarupaya Namah | ओं उग्ररूपाय नमः | ōṁ ugrarūpāya namaḥ | Urdhvaga : Om Urdhvagaya Namah | ओं ऊर्ध्वगाय नमः | ōṁ ūrdhvagāya namaḥ |

Vivasvata : Om Vivasvate Namah | ओं विवस्वते नमः | ōṁ vivasvatē namaḥ | Udyatkiranajala : Om | Udyatkiranajalaya Namah | ओं उद्यत्किरणजालाय नमः | ōṁ udyatkiraṇajālāya namaḥ |

Hrishikesha : Om Hrishikeshaya Namah | ओं हृषीकेशाय नमः | ōṁ hr̥ṣīkēśāya namaḥ | Urjasvala : Om | Urjasvalaya Namah | ओं ऊर्जस्वलाय नमः | ōṁ ūrjasvalāya namaḥ |

Veeraa : Om Veeraaya Namah | ओं वीराय नमः | ōṁ vīrāya namaḥ | Nirjara : Om Nirjaraya Namah | ओं निर्जराय नमः | ōṁ nirjarāya namaḥ | Jaya : Om Jayaya Namah | ओं जयाय नमः | ōṁ jayāya namaḥ |

Urudvaya Bhavarupayuktasaratha : Om Urudvaya bhavarupayuktasarathye | ओं ऊरुद्वया भावरूपयुक्तसारथये नमः | ōṁ ūrudvayā bhāvarūpayuktasārathayē namaḥ |

Rishivandya : Om Rishivandyaya Namah | ओं ऋषिवन्द्याय नमः | ōṁ r̥ṣivandyāya namaḥ | Rugghantra : Om Rugghantre Namah | ओं रुग्घन्त्रे नमः | ōṁ rugghantrē namaḥ |

Rikshachakrachara : Om Rikshachakracharaya Namah | ओं ऋक्षचक्रचराय नमः | ōṁ r̥kṣacakracarāya namaḥ | Rijusvabhavachitta : Om Rijusvabhavachittaya Namah | ओं ऋजुस्वभावचित्ताय नमः | ōṁ r̥jusvabhāvacittāya namaḥ |

Nityastutya : Om Nityastutyaya Namah | ओं नित्यस्तुत्याय नमः | ōṁ nityastutyāya namaḥ | Rikaramatrikavarnarupa : Om Rikaramatrikavarnarupaya namaḥ | ओं ॠकारमातृकावर्णरूपाय नमः | ōṁ r̥̄kāramātr̥kāvarṇarūpāya namaḥ |

Ujjwalatejasa : Om Ujjwalatejase Namah | ओं उज्ज्वलतेजसे नमः | ōṁ ujjvalatējasē namaḥ | Rikshadhinathamitra : Om Rikshadhinathamitraya Namah | ओं ॠक्षाधिनाथमित्राय नमः | ōṁ r̥̄kṣādhināthamitrāya namaḥ |

Pushkaraksha : Om Pushkarakshaya Namah | ओं पुष्कराक्षाय नमः | ōṁ puṣkarākṣāya namaḥ | Luptadanta : Om Luptadantaya Namah | ओं लुप्तदन्ताय नमः | ōṁ luptadantāya namaḥ |

Shanta : Om Shantaya Namah | ओं शान्ताय नमः | ōṁ śāntāya namaḥ | Kantida : Om Kantidaya Namah | ओं कान्तिदाय नमः | ōṁ kāntidāya namaḥ |

Ghana : Om Ghanaya Namah | ओं घनाय नमः | ōṁ ghanāya namaḥ | Kanatkanaka Bhusha : Om Kanatkanaka bhushaya Namah | ओं कनत्कनक भूषाय नमः | ōṁ kanatkanaka bhūṣāya namaḥ |

Khadyota : Om Khadyotaya Namah | ओं खद्योताय नमः | ōṁ khadyōtāya namaḥ | Lunitakhila daitya : Om Lunitakhila daityaya Namaha | ओं लूनिताखिल दैत्याय नमः | ōṁ lūnitākhila daityāya namaḥ |

Satyananda svarupina : Om Satyananda svarupine Namaha | ओं सत्यानन्दस्वरूपिणे नमः | ōṁ satyānandasvarūpiṇē namaḥ | Apavargaprada : Om Apavargapradaya Namah | ओं अपवर्गप्रदाय नमः | ōṁ apavargapradāya namaḥ |

Artasharanya : Om Artasharanyaya Namah | ओं आर्तशरण्याय नमः | ōṁ ārtaśaraṇyāya namaḥ | Ekaki : Om Ekakine Namah | ओं एकाकिने नमः | ōṁ ēkākinē namaḥ |

Bhagavata : Om Bhagavate Namah | ओं भगवते नमः | ōṁ bhagavatē namaḥ | Shrishtisthityantakari : Om Shrishtisthityantakarine Namah | ओं सृष्टिस्थित्यन्तकारिणे नमः | ōṁ sr̥ṣṭisthityantakāriṇē namaḥ |

Gunatmana : Om Gunatmane Namah ओं गुणात्मने नमः | ओं गुणात्मने नमः | ōṁ guṇātmanē namaḥ | Ghrinibhruta : Om Ghrinibhrute Namah | ओं घृणिभृते नमः | ōṁ ghr̥ṇibhr̥tē namaḥ |

Briha : Om Brihate Namah | ओं बृहते नमः | ōṁ br̥hatē namaḥ | Brahma : Om Brahmane Namah | ओं ब्रह्मणे नमः | ōṁ brahmaṇē namaḥ |

Aishwaryada : Om Aishwaryadaya Namah | ओं ऐश्वर्यदाय नमः | ōṁ aiśvaryadāya namaḥ | Sharva : Om Sharvaya Namah | ओं शर्वाय नमः | ōṁ śarvāya namaḥ |

Haridashwa : Om Haridashwaya Namah | ओं हरिदश्वाय नमः | ōṁ haridaśvāya namaḥ | Shaura : Om Shauraye Namah | ओं शौरये नमः | ōṁ śaurayē namaḥ |

Dashadiksamprakasha : Om Dashadiksamprakashaya Namah | ओं दशदिक्सम्प्रकाशाय नमः | ōṁ daśadiksamprakāśāya namaḥ | Bhaktavashya : Om Bhaktavashyaya Namah | ओं भक्तवश्याय नमः | ōṁ bhaktavaśyāya namaḥ |

Ojaskara : Om Ojaskaraya Namah | ओं ओजस्कराय नमः | ōṁ ōjaskarāya namaḥ | Jaya : Om Jayine Namah | ओं जयिने नमः | ōṁ jayinē namaḥ |

Jagadanandaheta : Om Jagadanandahetave Namah | ओं जगदानन्दहेतवे नमः | ōṁ jagadānandahētavē namaḥ |

Janmamrityujaravyadhi varjita : Om Janmamrityujaravyadhi varjitaya Namah | ओं जन्ममृत्युजराव्याधि वर्जिताय नमः | ōṁ janmamr̥tyujarāvyādhi varjitāya namaḥ |

Aucchasthana samarudharathastha : Om Aucchasthana samarudharathasthaya Namah | ओं औच्चस्थान समारूढरथस्थाय नमः | ōṁ auccasthāna samārūḍharathasthāya namaḥ |

Asurara : Om Asuraraya Namah | ओं असुरारये नमः | ōṁ asurārayē namaḥ | Kamaniyakara : Om Kamaniyakaraya Namah | ओं कमनीयकराय नमः | ōṁ kamanīyakarāya namaḥ |

Abjavallabha : Om Abjavallabhaya Namah | ओं अब्जवल्लभाय नमः | ōṁ abjavallabhāya namaḥ | Antarbahih prakasha : Om Antarbahih prakashaya Namah | ओं अन्तर्बहिः प्रकाशाय नमः | ōṁ antarbahiḥ prakāśāya namaḥ |

Achintya : Om Achintyaya Namah | ओं अचिन्त्याय नमः | ōṁ acintyāya namaḥ | Atmarupa : Om Atmarupine Namah | ओं आत्मरूपिणे नमः | ōṁ ātmarūpiṇē namaḥ |

Achyuta : Om Achyutaya Namah | ओं अच्युताय नमः | ōṁ acyutāya namaḥ | Amaresha : Om Amareshaya Namah | ओं अमरेशाय नमः | ōṁ amarēśāya namaḥ |

Parasmai jyotisha : Om Parasmai jyotishe Namah | ओं परस्मै ज्योतिषे नमः | ōṁ parasmai jyōtiṣē namaḥ | Ahaskara : Om Ahaskaraya Namah | ओं अहस्कराय नमः | ōṁ ahaskarāya namaḥ |

Rava : Om Ravaye Namah | ओं रवये नमः | ōṁ ravayē namaḥ | Hari : Om Hariye Namah | ओं हरये नमः | ōṁ harayē namaḥ |

Paramatma : Om Paramatmane Namah | ओं परमात्मने नमः | ōṁ paramātmanē namaḥ | Tarunaa : Om Tarunaaya Namah | ओं तरुणाय नमः | ōṁ taruṇāya namaḥ |

Varenyaa : Om Varenyaaya Namah | ओं वरेण्याय नमः | ōṁ varēṇyāya namaḥ | Grahanampata : Om Grahanampataye Namah | ओं ग्रहाणाम्पतये नमः | ōṁ grahāṇāmpatayē namaḥ |

Bhaskara : Om Bhaskaraya Namah | ओं भास्कराय नमः | ōṁ bhāskarāya namaḥ | Adimadhyanta Rahita : Om Adimadhyanta rahitaya Namah | ओं आदिमध्यान्त रहिताय नमः | ōṁ ādimadhyānta rahitāya namaḥ |

Saukhyaprada : Om Saukhyapradaya Namah | ओं सौख्यप्रदाय नमः | ōṁ saukhyapradāya namaḥ | Sakalajagatampata : Om Sakalajagatampataye Namah | ओं सकलजगताम्पतये नमः | ōṁ sakalajagatāmpatayē namaḥ |

Surya : Om Suryaya Namah | ओं सूर्याय नमः | ōṁ sūryāya namaḥ | Kavaya : Om Kavaye Namah | ओं कवये नमः | ōṁ kavayē namaḥ |

Narayana : Om Narayanaya Namah | ओं नारायणाय नमः | ōṁ nārāyaṇāya namaḥ | Paresha : Om Pareshaya Namah | ओं परेशाय नमः | ōṁ parēśāya namaḥ |

Tejorupa : Om Tejorupaya Namah | ओं तेजोरूपाय नमः | ōṁ tējōrūpāya namaḥ | Śrīm Hiranyagarbha : Om Śrīm Hiranyagarbhaya Namah | ओं श्रीं हिरण्यगर्भाय नमः | ōṁ śrīṁ hiraṇyagarbhāya namaḥ |

Hriṁ Sampatkara : Om Hriṁ Sampatkaraya Namah | ओं ह्रीं सम्पत्कराय नमः | ōṁ hrīṁ sampatkarāya namaḥ | Aim Ishtarthada : Om Aim Ishtarthadaya Namah | ओं ऐं इष्टार्थदाय नमः | ōṁ aiṁ iṣṭārthadāya namaḥ |

Anuprasanna : Om Anuprasannaya Namah | ओं अनुप्रसन्नाय नमः | ōṁ anuprasannāya namaḥ | Srima : Om Srimate Namah | ओं श्रीमते नमः | ōṁ śrīmatē namaḥ |

Shreyasa : Om Shreyase Namah | ओं श्रेयसे नमः | ōṁ śrēyasē namaḥ | Bhaktakoti soukhyapradayi : Om Bhaktakoti soukhyapradayine Namah | ओं भक्तकोटि सौख्यप्रदायिने नमः | ōṁ bhaktakōṭi saukhyapradāyinē namaḥ |

Nikhilagamavedya : Om Nikhilagamavedyaya Namah | ओं निखिलागमवेद्याय नमः | ōṁ nikhilāgamavēdyāya namaḥ | Nityananda : Om Nityanandaya Namah | ओं नित्यानन्दाय नमः | ōṁ nityānandāya namaḥ |

Sri Surya Narayana : Om Sri Surya Narayanaya Namah | ओं श्री सूर्य नारायणाय नमः | ōṁ śrī sūrya nārāyaṇāya namaḥ |

To know more about “Lord Sri Surya Deva & his family and also to know about the Lord Sri Surya Deva’s different auspicious names“, you can visit this link: Lord Sri Surya Deva information, facts, significance, importance

More information will be added to this on regular basis. Please visit this post (article) after some time to get updated information.

Continue reading about Hinduism (Sanatana Dharma) :

Lord Sri Srinivasa (Balaji full information)

Ramayana information, facts, significance, importance, etc.

Maharishi information, facts, importance, significance, etc.

Rivers information in Hinduism (Sanatana Dharma)

Hinduism (Sanatana Dharma) information, facts, etc.

Mahabharata information, facts, significance, importance etc.

To watch videos on #Hinduism #Sanskrit language, SUBSCRIBE to my YouTube channel from this link: #BhagavanBhakthi YouTube channel

Dear friends, if you need any clarifications about this post, kindly let me know, I will definitely try to answer all of them.

Also your one LIKE, one COMMENT, One Share, one SUBSCRIPTION is highly important.

This will help to know the quality of this content and also it will be helpful to know if any improvements is required for the content.

If you feel this content is useful to you and has helped you to improve your knowledge, kindly share this with your well-wishers.

Because “SHARING MEANS CARING”.

To receive FREE EMAIL SUBSCRIPTION about #BhagavanBhakthi, you can send an email to [email protected] from your email ID.

NAMASTE!

SRI GURUBHYO NAMAHA

OM NAMO NARAYANAYA

Sri Krishnaarpanamastu

Share in Social Media

Leave a Reply

Your email address will not be published. Required fields are marked *