Sri Venkateshwara (Venkateswara) Suprabhatam (lyrics)

Namaste friends, how are you doing today? Welcome to #BhagavanBhakthi website / blog. Bhagavan Lord Sri Venkateshwara blessings to you and your family!

In this website / blog, you will always learn about #Hinduism #Sanskrit language. Also subscribe to my YouTube channel #BhagavanBhakthi to view videos about #Hinduism #Sanskrit language.

Before we get to the meaning of Sri Venkateshwara Subrabhatham (Lyrics), let us understand the meaning of the names of Venkatesha and Srinivasa.

Venkatesha = Ven + Kata + Esha – Here, Ven = our egos (pride), Kata = Cutter, Esha = God. Lord Venkatesha, the Lord, means he is someone who cuts off our pride and egos.

Srinivasa = Sri + Ni + Vasa – Here, Sri = Maha Lakshmi Devi, Ni = Staying, Vasa = One who lives. Lord Srinivasa means, he is someone who resides in Goddess Maha Lakshmi Devi.

Few people pronounce Lord Venkateshwara as “Venkateswara”. It is incorrect to pronounce Venkateswara. It is sha / ಶ / श and not sa / ಸ / स as per Hindu Shastras. Correct pronunciation is Venkateshwara.

The Sri Venkateshwara Suprabhatham lyrics is as given below:

|| atha śrī veṅkaṭēśvara suprabhātaṁ prārambhaṁ ||

kausalyā suprajā rāma pūrvāsandhyā pravartatē | uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikaṁ ‖ 1 ‖

uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja | uttiṣṭha kamalākānta trailōkyaṁ maṅgaḷaṁ kuru ‖ 2 ‖

mātas’samasta jagatāṁ madhukaiṭabhārēḥ vakṣōvihāriṇi manōhara divyamūrtē | śrīsvāmini śritajanapriya dānaśīlē śrī vēṅkaṭēśa dayitē tava suprabhātaṁ ‖ 3 ‖

tava suprabhātamaravinda lōcanē bhavatu prasannamukha candramaṇḍalē | vidhi śaṅkarēndra vanitābhirarcitē vr̥śa śailanātha dayitē dayānidhē ‖ 4 ‖

atryādi sapta r̥ṣayas’samupāsya sandhyāṁ ākāśa sindhu kamalāni manōharāṇi | ādāya pādayuga marcayituṁ prapannāḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 5 ‖

pan̄cānanābja bhava ṣaṇmukha vāsavādyāḥ traivikramādi caritaṁ vibudhāḥ stuvanti | bhāṣāpatiḥ paṭhati vāsara śud’dhi mārāt śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 6 ‖

īśat-praphulla sarasīruha nārikēḷa pūgadrumādi sumanōhara pālikānāṁ | āvāti mandamanilaḥ sahadivya gandhaiḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 7 ‖

unmīlyanētra yugamuttama pan̄jarasthāḥ pātrāvasiṣṭa kadalī phala pāyasāni | bhuktvāḥ salīla mathakēḷi śukāḥ paṭhanti śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 8 ‖

tantrī prakarṣa madhura svanayā vipan̄cyā gāyatyananta caritaṁ tava nāradō̕pi | bhāṣā samagra masat-kr̥tacāru ramyaṁ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 9 ‖

bhr̥ṅgāvaḷī ca makaranda rasānu vid’dha jhuṅkāragīta ninadaiḥ sahasēvanāya | niryātyupānta sarasī kamalōdarēbhyaḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 10 ‖

yōṣāgaṇēna varadadhni vimathyamānē ghṣālayēṣu dadhimanthana tīvraghṣāḥ | rōṣātkaliṁ vidadhatē kakubhaśca kumbhāḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 11 ‖

padmēśamitra śatapatra gatāḷivargāḥ hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyāḥ | bhērī ninādamiva bhibhrati tīvranādaṁ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 12 ‖

śrīmannabhīṣṭa varadākhila lōka bandhō śrī śrīnivāsa jagadēka dayaika sindhō | śrī dēvatā gr̥ha bhujāntara divyamūrtē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 13 ‖

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ śrēyārthinō haravirin̄ci sanandanādyāḥ | dvārē vasanti varanētra hatōtta māṅgāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 14 ‖

śrī śēṣaśaila garuḍācala vēṅkaṭādri nārāyaṇādri vr̥ṣabhādri vr̥ṣādri mukhyāṁ | ākhyāṁ tvadīya vasatē raniśaṁ vadanti śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 15 ‖

sēvāparāḥ śiva surēśa kr̥śānudharma rakṣōmbunātha pavamāna dhanādhi nāthāḥ | bad’dhān̄jali pravilasannija śīrṣadēśāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 16 ‖

dhāṭīṣu tē vihagarāja mr̥gādhirāja nāgādhirāja gajarāja hayādhirājāḥ | svasvādhikāra mahimādhika marthayantē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 17 ‖

sūryēndu bhauma budhavākpati kāvyaśauri svarbhānukētu diviśat-pariśat-pradhānāḥ | tvaddāsadāsa caramāvadhi dāsadāsāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 18 ‖

tat-pādadhūḷi bharita sphuritōttamāṅgāḥ svargāpavarga nirapēkṣa nijāntaraṅgāḥ | kalpāgamā kalanayā̕̕kulatāṁ labhantē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 19 ‖

tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ svargāpavarga padavīṁ paramāṁ śrayantaḥ | martyā manuṣya bhuvanē matimāśrayantē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 20 ‖

śrī bhūmināyaka dayādi guṇāmr̥tābdē dēvādidēva jagadēka śaraṇyamūrtē | śrīmannananta garuḍādibhi rarcitāṅghē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 21 ‖

śrī padmanābha puruṣōttama vāsudēva vaikuṇṭha mādhava janārdhana cakrapāṇē | śrī vatsa cihna śaraṇāgata pārijāta śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 22 ‖

kandarpa darpa hara sundara divya mūrtē kāntā kucāmburuha kuṭmala lōladr̥ṣṭē | kalyāṇa nirmala guṇākara divyakīrtē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 23 ‖

mīnākr̥tē kamaṭhakōla nr̥sinha varṇin svāmin paraśvatha tapōdhana rāmacandra | śēṣānśarāma yadunandana kalkirūpa śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 24 ‖

ēlālavaṅga ghnasāra sugandhi tīrthaṁ divyaṁ viyatsaritu hēmaghṭēṣu pūrṇaṁ | dhr̥tvādya vaidika śikhāmaṇayaḥ prahr̥ṣṭāḥ tiṣṭhanti vēṅkaṭapatē tava suprabhātaṁ ‖ 25 ‖

bhāsvānudēti vikacāni sarōruhāṇi sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ | śrīvaiṣṇavāḥ satata marthita maṅgaḷāstē dhāmāśrayanti tava vēṅkaṭa suprabhātaṁ ‖ 26 ‖

brahmādayā s’suravarā s’samaharṣayastē santas’sanandana mukhāstvatha yōgivaryāḥ | dhāmāntikē tava hi maṅgaḷa vastu hastāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 27 ‖

lakśmīnivāsa niravadya guṇaika sindhō sansārasāgara samuttaraṇaika sētō | vēdānta vēdya nijavaibhava bhakta bhōgya śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 28 ‖

it’thaṁ vr̥ṣācalapatēriha suprabhātaṁ yē mānavāḥ pratidinaṁ paṭhituṁ pravr̥ttāḥ | tēṣāṁ prabhāta samayē smr̥tiraṅgabhājāṁ prajñāṁ parārtha sulabhāṁ paramāṁ prasūtē ‖ 29 ‖

|| iti śrī vēṅkaṭēśvara suprabhātaṁ sampūrṇaṁ ||

More information will be added to this on regular basis. Please visit after some time to get more updates.

ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಸುಪ್ರಭಾತಂ (ಸಾಹಿತ್ಯ / ಲಿರಿಕ್ಸ್) ಬಗ್ಗೆ ಕನ್ನಡದಲ್ಲಿ ತಿಲಿಯಲು, ಕೆಳಗಿನ ಲಿಂಕ್ ಅನ್ನು ಕ್ಲಿಕ್‌ ಮಾಡಿ:

ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಸುಪ್ರಭಾತಂ (ಸಾಹಿತ್ಯ / ಲಿರಿಕ್ಸ್‌)

श्री वेंकटेश्वर सुब्रभथम (साहित्य / गीत / बोल) के बारे में हिंदी (संस्कृत) में अधिक जानने के लिए, नीचे दिए गए लिंक पर क्लिक करें:

श्री वेंकटेश्वर सुब्रभथम (साहित्य / गीत / बोल) हिंदी (संस्कृत) में

To know more stotrams (shlokas) of different Gods in Hinduism (Granthas), please click the below link:

Stotrams (Shlokas) of different Gods in Hinduism

Dear friends, if you need any clarifications about this post, kindly let me know, I will definitely try to answer all of them.

Also your one LIKE, one COMMENT, One Share, one SUBSCRIPTION is highly important.

This will help to know the quality of this content and also it will be helpful to know if any improvements is required for the content.

If you feel this content is useful to you and has helped you to improve your knowledge, kindly share this with your well-wishers.

Because “SHARING MEANS CARING”.

To receive FREE EMAIL SUBSCRIPTION about #BhagavanBhakthi, you can send an email to [email protected] from your email ID.

NAMASTE!

Sri Gurubhyo namaha

Sri Krishnaaya namaha

Sri Krishnaarpanamastu

Subscribe / Follow us
Share in Social Media

Leave a Reply

Your email address will not be published. Required fields are marked *