Sri Venkateswara (Balaji) Ashtottara ShataNamavali (108 Names) in Sanskrit (Hindi), Kannada, English | What are the 108 names of Lord Tirupati? | What are the names of Venkateswara Swami? | What is the other name of Balaji?

Namaste friends, how are you doing today? Welcome to #BhagavanBhakthi website / blog.

Bhagavan Lord Sri Venkateswara, Lord Sri Vishnu (Krishna, Rama, Trivikrama, Narasimha, Vamana, Vasudeva, Mukunda) and Goddess Padmavati / Goddess Lakshmi (Rukmini, Satyabhama, Sita, Kamala, Maya) blessings to you and your family!

In this website / blog, you will always learn about #Hinduism #Sanskrit language.

Also subscribe to my YouTube channel from this link #BhagavanBhakthi to view videos about #Hinduism #Sanskrit language.

Just before going to “Sri Venkateswara (Balaji) Ashtottara ShataNamavali (108 Names) in Sanskrit (Hindi), Kannada, English | What are the 108 names of Lord Tirupati? | What are the names of Venkateswara Swami? | What is the other name of Balaji?“, let us know a brief, basic and very important information.

Bhagavan Lord Sri Vishnu directly came from Vaikuntha down to earth to marry Sri Padmavati Devi in the 28th Kali Yuga (Present Kali Yuga). 

Bhagavan Lord Sri Vishnu in his avatar as Bhagavan Lord Sri Rama had promised then Sri Vedavati Devi, that he will be come down to earth to marry her in the 28th Kali Yuga.

Thus as per promise, Bhagavan Lord Sri Vishnu came directly from Vaikuntha to earth and married Sri Padmavati Devi (She was Sri Vedavati Devi in Treta Yuga / Ramayana period).

Bhagavan Sri Venkatesha’s mother Bakula (Vakula) Devi is an avatar of Sri Yashoda Devi. In Dwapara Yuga, Sri Yashoda Devi had requested Bhagavan Sri Krishna that she want to see the divine marriage of his son (Bhagavan Sri Krishna).

For this reason Bhagavan Sri Krishna had promised his mother Sri Yashoda Devi that he will come down to earth in Kali Yuga and she (Sri Yashoda Devi / Bakula Devi) will be able to see the divine marriage of her son Bhagavan Sri Venkatesha (Bhagavan Sri Vishnu / Krishna).

Here “Sri Venkateshwara Ashtottara Shata Namavali” means 108 names of Bhagavan Sri Venkateshwara.

Now let us go to “Sri Venkateshwara Ashtottara Shata Namavali in Sanskrit, Kannada, English”:

Sri Venkateswara (Balaji) Ashtottara ShataNamavali (108 Names) in Sanskrit (Hindi) is as given below:

|| अथ श्री वेंकटेश्वर अष्टोत्तर शतनामावळि ||

ॐ श्रीवेंकटेशाय नमः | ॐ श्रीनिवासाय नमः | ॐ लस्मीपतये नमः | ॐ अनामयाय नमः | ॐ अमृतांशाहय नमः | ॐ जगद्वंद्याय नमः | ॐ गोविंदाय नमः | ॐ शाश्वताय नमः | ॐ प्रभवे नमः | ॐ शेषाद्रि निलयाय नमः || १० ||

ॐ देवाय नमः | ॐ केशवाय नमः | ॐ मधुसूदनाय नमः | ॐ अमृताय नमः | ॐ माधवाय नमः | ॐ कृष्णाय नमः | ॐ श्रीहरये नमः | ॐ ज्ञानपंजराय नमः | ॐ श्रीवत्सवक्षसे नमः | ॐ सर्वेशाय नमः || २० ||

ॐ गोपालाय नमः | ॐ पुरुषोत्तमाय नमः | ॐ गोपीश्वराय नमः | ॐ परंज्योतिषे नमः | ॐ वैकुंठपतये नमः | ॐ अव्ययाय नमः | ॐ सुधातनवे नमः | ॐ यादवेंद्राय नमः | ॐ नित्ययौवनरूपवते नमः | ॐ चतुर्वेदात्मकाय नमः || ३० ||

ॐ विष्णवे नमः | ॐ अच्युताय नमः | ॐ पद्मिनीप्रियाय नमः | ॐ धरापतये नमः | ॐ सुरपतये नमः | ॐ निर्मलाय नमः | ॐ देवपूजिताय नमः | ॐ चतुर्भुजाय नमः | ॐ चक्रधराय नमः | ॐ त्रिधान्मे नमः || ४० ||

ॐ त्रुगुणाश्रयाय नमः | ॐ निर्विकल्पाय नमः | ॐ निष्कळंकाय नमः | ॐ निरातंकाय नमः | ॐ निरंजनाय नमः | ॐ निराभासाय नमः | ॐ नित्यतृप्ताय नमः | ॐ निर्गुणाय नमः | ॐ निरुपद्रवाय नमः | ॐ गदाधराय नमः || ५० ||

ॐ शांग्रपाणये नमः | ॐ नंदकिने नमः | ॐ शंखदारकाय नमः | ॐ अनेकमूर्तये नमः | ॐ अव्यक्ताय नमः | ॐ कटिहस्ताय नमः | ॐ वरप्रदाय नमः | ॐ अनेकात्मने नमः | ॐ दीनबंधवे नमः | ॐ आर्तलोकाभयप्रदाय नमः || ६० ||

ॐ आकाशराजवरदाय नमः | ॐ योगिहृत्पद्ममंदिराय नमः | ॐ दामोदराय नमः | ॐ जगत्पालाय नमः | ॐ पापघ्नाय नमः | ॐ भक्तवत्सलय नमः | ॐ त्रिवक्रमाय नमः | ॐ शिंशुमाराय नमः | ॐ जटामुकुटशोभिताय नमः | ॐ शंखमद्योल्ल सन्मंजुलकिं किण्याढ्यकरंड काय नमः || ७० ||

ॐ नीलमेघश्यामतनवे नमः | ॐ बिल्वपत्रार्चन प्रियाय नमः | ॐ जगद्व्यापिने नमः | ॐ जगत्कर्त्रे नमः | ॐ जगत्साक्षिणे नमः | ॐ जगत्पतये नमः | ॐ चिंतितार्थ प्रदायकाय नमः | ॐ जिष्णवे नमः | ॐ दाशार्हाय नमः | ॐ दशरूपवते नमः || ८० ||

ॐ देवकीनंदनाय नमः | ॐ शोरवे नमः | ॐ हयग्रीवाय नमः | ॐ जनार्दनाय नमः | ॐ कन्याश्रवणतारेज्याय नमः | ॐ पीतांबरधराय नमः | ॐ अनघाय नमः | ॐ वनमालिने नमः | ॐ पद्मनाभाय नमः | ॐ मृगयासक्तमानसाय नमः || ९० ||

ॐ अश्वारूढाय नमः | ॐ खड्गधारिणे नमः | ॐ धनार्जनसुमुत्सुकाय नमः | ॐ घनसार लसन्मध्यत कस्तूरी तिलकोज्ज्वलाय नमः | ॐ सच्चिदानंदरूपाय नमः | ॐ जगन्मंगळदायकाय नमः | ॐ यज्ञरूपाय नमः | ॐ यज्ञबोक्त्रे नमः | ॐ चिन्मयाय नमः | ॐ परमेश्वराय नमः || १०० ||

ॐ परमार्थप्रदायकाय नमः | ॐ शांताय नमः | ॐ श्रीमते नमः | ॐ दोर्दंड विक्रमाय नमः | ॐ परात्पराय नमः | ॐ परब्रह्मणे नमः | ॐ श्री विभवे नमः | ॐ जगदेश्वराय नमः || १०८ ||

|| इति श्री वेंकटेश्वर अष्टोत्तर शतनामावळि सम्पूर्णं ||

Sri Venkateswara (Balaji) Ashtottara ShataNamavali (108 Names) in Kannada is as given below:

|| ಅಥ ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಅಷ್ಟೋತ್ತರ ಶತನಾಮಾವಳಿ ||

ಓಂ ಶ್ರೀವೇಂಕಟೇಶಾಯ ನಮಃ | ಓಂ ಶ್ರೀನಿವಾಸಾಯ ನಮಃ | ಓಂ ಲಕ್ಷ್ಮೀಪತಯೇ ನಮಃ | ಓಂ ಅನಾಮಯಾಯ ನಮಃ | ಓಂ ಅಮೃತಾಂಶಾಯ ನಮಃ | ಓಂ ಜಗದ್ವಂದ್ಯಾಯ ನಮಃ | ಓಂ ಗೋವಿಂದಾಯ ನಮಃ | ಓಂ ಶಾಶ್ವತಾಯ ನಮಃ | ಓಂ ಪ್ರಭವೇ ನಮಃ | ಓಂ ಶೇಷಾದ್ರಿನಿಲಯಾಯ ನಮಃ || ೧೦ ||

ಓಂ ದೇವಾಯ ನಮಃ | ಓಂ ಕೇಶವಾಯ ನಮಃ | ಓಂ ಮಧುಸೂದನಾಯ ನಮಃ | ಓಂ ಅಮೃತಾಯ ನಮಃ | ಓಂ ಮಾಧವಾಯ ನಮಃ | ಓಂ ಕೃಷ್ಣಾಯ ನಮಃ | ಓಂ ಶ್ರೀಹರಯೇ ನಮಃ | ಓಂ ಜ್ಞಾನಪಂಜರಾಯ ನಮಃ | ಓಂ ಶ್ರೀವತ್ಸವಕ್ಷಸೇ ನಮಃ | ಓಂ ಸರ್ವೇಶಾಯ ನಮಃ || ೨೦ ||

ಓಂ ಗೋಪಾಲಾಯ ನಮಃ | ಓಂ ಪುರುಷೋತ್ತಮಾಯ ನಮಃ | ಓಂ ಗೋಪೀಶ್ವರಾಯ ನಮಃ | ಓಂ ಪರಂಜ್ಯೋತಿಷೇ ನಮಃ | ಓಂ ವೈಕುಂಠಪತಯೇ ನಮಃ | ಓಂ ಅವ್ಯಯಾಯ ನಮಃ | ಓಂ ಸುಧಾತನವೇ ನಮಃ | ಓಂ ಯಾದವೇಂದ್ರಾಯ ನಮಃ | ಓಂ ನಿತ್ಯಯೌವನರೂಪವತೇ ನಮಃ | ಓಂ ಚತುರ್ವೇದಾತ್ಮಕಾಯ ನಮಃ || ೩೦ ||

ಓಂ ವಿಷ್ಣವೇ ನಮಃ | ಓಂ ಅಚ್ಯುತಾಯ ನಮಃ | ಓಂ ಪದ್ಮಿನೀಪ್ರಿಯಾಯ ನಮಃ | ಓಂ ಧರಾಪತಯೇ ನಮಃ | ಓಂ ಸುರಪತಯೇ ನಮಃ | ಓಂ ನಿರ್ಮಲಾಯ ನಮಃ | ಓಂ ದೇವಪೂಜಿತಾಯ ನಮಃ | ಓಂ ಚತುರ್ಭುಜಾಯ ನಮಃ | ಓಂ ಚಕ್ರಧರಾಯ ನಮಃ | ಓಂ ತ್ರಿಧಾಮ್ನೇ ನಮಃ || ೪೦ ||

ಓಂ ತ್ರಿಗುಣಾಶ್ರಯಾಯ ನಮಃ | ಓಂ ನಿರ್ವಿಕಲ್ಪಾಯ ನಮಃ | ಓಂ ನಿಷ್ಕಳಂಕಾಯ ನಮಃ | ಓಂ ನಿರಾತಂಕಾಯ ನಮಃ | ಓಂ ನಿರಂಜನಾಯ ನಮಃ | ಓಂ ನಿರಾಭಾಸಾಯ ನಮಃ | ಓಂ ನಿತ್ಯತೃಪ್ತಾಯ ನಮಃ | ಓಂ ನಿರ್ಗುಣಾಯ ನಮಃ | ಓಂ ನಿರುಪದ್ರವಾಯ ನಮಃ | ಓಂ ಗದಾಧರಾಯ ನಮಃ || ೫೦ ||

ಓಂ ಶಾಂಗ್ರಪಾಣಯೇ ನಮಃ | ಓಂ ನಂದಕಿನೇ ನಮಃ | ಓಂ ಶಂಖದಾರಕಾಯ ನಮಃ | ಓಂ ಅನೇಕಮೂರ್ತಯೇ ನಮಃ | ಓಂ ಅವ್ಯಕ್ತಾಯ ನಮಃ | ಓಂ ಕಟಿಹಸ್ತಾಯ ನಮಃ | ಓಂ ವರಪ್ರದಾಯ ನಮಃ | ಓಂ ಅನೇಕಾತ್ಮನೇ ನಮಃ | ಓಂ ದೀನಬಂಧವೇ ನಮಃ | ಓಂ ಆರ್ತಲೋಕಾಭಯ ಪ್ರದಾಯ ನಮಃ || ೬೦ ||

ಓಂ ಆಕಾಶರಾಜವರದಾಯ ನಮಃ | ಓಂ ಯೋಗಿಹೃತ್ಪದ್ಮಮಂದಿರಾಯ ನಮಃ | ಓಂ ದಾಮೋದರಾಯ ನಮಃ | ಓಂ ಜಗತ್ಪಾಲಾಯ ನಮಃ | ಓಂ ಪಾಪಘ್ನಾಯ ನಮಃ | ಓಂ ಭಕ್ತವತ್ಸಲಾಯ ನಮಃ | ಓಂ ತ್ರಿವಿಕ್ರಮಾಯ ನಮಃ | ಓಂ ಶಿಂಶುಮಾರಾಯ ನಮಃ | ಓಂ ಜಟಾಮುಕುಟಶೋಭಿತಾಯ ನಮಃ | ಓಂ ಶಂಖಮಧ್ಯೋಲ್ಲಸನ್ಮಂಜುಲ ಕಿಂಕಿಣ್ಯಾಢ್ಯಕರಂಡ ಕಾಯ ನಮಃ || ೭೦ ||

ಓಂ ನೀಲಮೇಘಶ್ಯಾಮತನವೇ ನಮಃ | ಓಂ ಬಿಲ್ವಪತ್ರಾರ್ಚನ ಪ್ರಿಯಾಯ ನಮಃ | ಓಂ ಜಗದ್ವ್ಯಾಪಿನೇ ನಮಃ | ಓಂ ಜಗತ್ಕರ್ತ್ರೇ ನಮಃ | ಓಂ ಜಗತ್ಸಾಕ್ಷಿಣೇ ನಮಃ | ಓಂ ಜಗತ್ಪತಯೇ ನಮಃ | ಓಂ ಚಿಂತಿತಾರ್ಥ ಪ್ರದಾಯಕಾಯ ನಮಃ | ಓಂ ಜಿಷ್ಣವೇ ನಮಃ | ಓಂ ದಾಶಾರ್ಹಾಯ ನಮಃ | ಓಂ ದಶರೂಪವತೇ ನಮಃ || ೮೦ ||

ಓಂ ದೇವಕೀನಂದನಾಯ ನಮಃ | ಓಂ ಶೌರಯೇ ನಮಃ | ಓಂ ಹಯಗ್ರೀವಾಯ ನಮಃ | ಓಂ ಜನಾರ್ದನಾಯ ನಮಃ | ಓಂ ಕನ್ಯಾಶ್ರವಣತಾರೇಜ್ಯಾಯ ನಮಃ | ಓಂ ಪೀತಾಂಬರಧರಾಯ ನಮಃ | ಓಂ ಅನಘಾಯ ನಮಃ | ಓಂ ವನಮಾಲಿನೇ ನಮಃ | ಓಂ ಪದ್ಮನಾಭಾಯ ನಮಃ | ಓಂ ಮೃಗಯಾಸಕ್ತಮಾನಸಾಯ ನಮಃ || ೯೦ ||

ಓಂ ಅಶ್ವಾರೂಢಾಯ ನಮಃ | ಓಂ ಖಡ್ಗಧಾರಿಣೇ ನಮಃ | ಓಂ ಧನಾರ್ಜನಸುಮುತ್ಸುಕಾಯ ನಮಃ | ಓಂ ಘನಸಾರಲಸನ್ಮಧ್ಯತ ಕಸ್ತೂರೀತಿಲಕೋಜ್ಜ್ವಲಾಯ ನಮಃ | ಓಂ ಸಚ್ಚಿದಾನಂದರೂಪಾಯ ನಮಃ | ಓಂ ಜಗನ್ಮಂಗಳದಾಯಕಾಯ ನಮಃ | ಓಂ ಯಜ್ಞರೂಪಾಯ ನಮಃ | ಓಂ ಯಜ್ಞಭೋಕ್ತ್ರೇ ನಮಃ | ಓಂ ಚಿನ್ಮಯಾಯ ನಮಃ | ಓಂ ಪರಮೇಶ್ವರಾಯ ನಮಃ || ೧೦೦ ||

ಓಂ ಪರಮಾರ್ಥಪ್ರದಾಯಕಾಯ ನಮಃ | ಓಂ ಶಾಂತಾಯ ನಮಃ | ಓಂ ಶ್ರೀಮತೇ ನಮಃ | ಓಂ ದೋರ್ದಂಡವಿಕ್ರಮಾಯ ನಮಃ | ಓಂ ಪರಾತ್ಪರಾಯ ನಮಃ | ಓಂ ಪರಬ್ರಹ್ಮಣೇ ನಮಃ | ಓಂ ಶ್ರೀ ವಿಭವೇ ನಮಃ | ಓಂ ಜಗದೇಶ್ವರಾಯ ನಮಃ || ೧೦೮ ||

|| ಇತಿ ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಅಷ್ಟೋತ್ತರ ಶತನಾಮಾವಳಿ ಸಂಪೂರ್ಣಣಂ ||

Sri Venkateswara (Balaji) Ashtottara ShataNamavali (108 Names) in English is as given below:

|| atha śrī veṅkaṭēśvara aṣṭōttara śatanāmāvaḷi ||

ōṁ śrīvēṅkaṭēśāya namaḥ | ōṁ śrīnivāsāya namaḥ | ōṁ lakṣmīpatayē namaḥ | ōṁ anāmayāya namaḥ | ōṁ amr̥tānśāya namaḥ | ōṁ jagadvandyāya namaḥ | ōṁ gōvindāya namaḥ | ōṁ śāśvatāya namaḥ | ōṁ prabhavē namaḥ | ōṁ śēṣādrinilayāya namaḥ || 10 ||

ōṁ dēvāya namaḥ | ōṁ kēśavāya namaḥ | ōṁ madhusūdanāya namaḥ | ōṁ amr̥tāya namaḥ | ōṁ mādhavāya namaḥ | ōṁ kr̥ṣṇāya namaḥ | ōṁ śrīharayē namaḥ | ōṁ jñānapan̄jarāya namaḥ | ōṁ śrīvatsavakṣasē namaḥ | ōṁ sarvēśāya namaḥ || 20 ||

ōṁ gōpālāya namaḥ | ōṁ puruṣōttamāya namaḥ | ōṁ gōpīśvarāya namaḥ | ōṁ paran̄jyōtiṣē namaḥ | ōṁ vaikuṇṭhapatayē namaḥ | ōṁ avyayāya namaḥ | ōṁ sudhātanavē namaḥ | ōṁ yādavēndrāya namaḥ | ōṁ nityayauvanarūpavatē namaḥ | ōṁ caturvēdātmakāya namaḥ || 30 ||

ōṁ viṣṇavē namaḥ | ōṁ acyutāya namaḥ | ōṁ padminīpriyāya namaḥ | ōṁ dharāpatayē namaḥ | ōṁ surapatayē namaḥ | ōṁ nirmalāya namaḥ | ōṁ dēvapūjitāya namaḥ | ōṁ caturbhujāya namaḥ | ōṁ cakradharāya namaḥ | ōṁ tridhāmnē namaḥ || 40 ||

ōṁ triguṇāśrayāya namaḥ | ōṁ nirvikalpāya namaḥ | ōṁ niṣkaḷaṅkāya namaḥ | ōṁ nirātaṅkāya namaḥ | ōṁ niran̄janāya namaḥ | ōṁ nirābhāsāya namaḥ | ōṁ nityatr̥ptāya namaḥ | ōṁ nirguṇāya namaḥ | ōṁ nirupadravāya namaḥ | ōṁ gadādharāya namaḥ || 50 ||

ōṁ śāṅgrapāṇayē namaḥ | ōṁ nandakinē namaḥ | ōṁ śaṅkhadārakāya namaḥ | ōṁ anēkamūrtayē namaḥ | ōṁ avyaktāya namaḥ | ōṁ kaṭihastāya namaḥ | ōṁ varapradāya namaḥ | ōṁ anēkātmanē namaḥ | ōṁ dīnabandhavē namaḥ | ōṁ ārtalōkābhayapradāya namaḥ || 60 ||

ōṁ ākāśarājavaradāya namaḥ | ōṁ yōgihr̥tpadmamandirāya namaḥ | ōṁ dāmōdarāya namaḥ | ōṁ jagatpālāya namaḥ | ōṁ pāpaghnāya namaḥ | ōṁ bhaktavatsalāya namaḥ | ōṁ trivikramāya namaḥ | ōṁ śinśumārāya namaḥ | ōṁ jaṭāmukuṭaśōbhitāya namaḥ | ōṁ śaṅkhamadhyōllasanman̄jula kiṅkiṇyāḍhyakaraṇḍa kāya namaḥ || 70 ||

ōṁ nīlamēghaśyāmatanavē namaḥ | ōṁ bilvapatrārcana priyāya namaḥ | ōṁ jagadvyāpinē namaḥ | ōṁ jagatkartrē namaḥ | ōṁ jagatsākṣiṇē namaḥ | ōṁ jagatpatayē namaḥ | ōṁ cintitārtha pradāyakāya namaḥ | ōṁ jiṣṇavē namaḥ | ōṁ dāśār’hāya namaḥ | ōṁ daśarūpavatē namaḥ || 80 ||

ōṁ dēvakīnandanāya namaḥ | ōṁ śaurayē namaḥ | ōṁ hayagrīvāya namaḥ | ōṁ janārdanāya namaḥ | ōṁ kan’yāśravaṇatārējyāya namaḥ | ōṁ pītāmbaradharāya namaḥ | ōṁ anaghāya namaḥ | ōṁ vanamālinē namaḥ | ōṁ padmanābhāya namaḥ | ōṁ mr̥gayāsaktamānasāya namaḥ || 90 ||

ōṁ aśvārūḍhāya namaḥ | ōṁ khaḍgadhāriṇē namaḥ | ōṁ dhanārjanasumutsukāya namaḥ | ōṁ ghanasārala sanmadhyata kastūrītilakōjjvalāya namaḥ | ōṁ saccidānandarūpāya namaḥ | ōṁ jaganmaṅgaḷadāyakāya namaḥ | ōṁ yajñarūpāya namaḥ | ōṁ yajñabhōktrē namaḥ | ōṁ cinmayāya namaḥ | ōṁ paramēśvarāya namaḥ || 100 ||

ōṁ paramārthapradāyakāya namaḥ | ōṁ śāntāya namaḥ | ōṁ śrīmatē namaḥ | ōṁ dōrdaṇḍavikramāya namaḥ | ōṁ parātparāya namaḥ | ōṁ parabrahmaṇē namaḥ | ōṁ śrī vibhavē namaḥ | ōṁ jagadēśvarāya namaḥ || 108 ||

|| iti śrī veṅkaṭēśvara aṣṭōttara śatanāmāvaḷi sampūrṇaṁ ||

Continue reading about different stotrams (stutis) about Lord Sri Vishnu and other Devatas (Demigods) from here : Stotrams (stutis) about Lord Sri Vishnu and other Devatas (Demigods)

More information will be added to this on regular basis, please visit after some time to know more information.

To watch videos on #Hinduism #Sanskrit language, SUBSCRIBE to my YouTube channel from this link: #BhagavanBhakthi YouTube channel

To know stotras of Bhagavan Sri Vishnu, Rama, Krishna and other Devatas, please visit this link: Stotras of Bhagavan Sri Vishnu, Rama, Krishna and other Devatas

To know “Goddess Sri Lakshmi Ashtottara Shata namavali (108 names) with meaning in Sanskrit, Kannada and English languages”, visit this link: Goddess Sri Lakshmi Ashtottara Shata namavali (108 names) with meaning in Sanskrit, Kannada and English languages

To know “Goddess Lakshmi Shlokas (stotras) with meaning in Sanskrit, Kannada and English”, visit this link: Goddess Lakshmi Shlokas (stotras) with meaning in Sanskrit, Kannada and English

To know “What are Goddess Lakshmi names in different avatars along with Lord Hari’s names”, visit this link: What are Goddess Lakshmi names in different avatars along with Lord Hari’s names

Dear friends, if you need any clarifications about this post, kindly let me know, I will definitely try to answer all of them.

Also your one LIKE, one COMMENT, One Share, one SUBSCRIPTION is highly important.

This will help to know the quality of this content and also it will be helpful to know if any improvements is required for the content.

If you feel this content is useful to you and has helped you to improve your knowledge, kindly share this with your well-wishers.

Because “SHARING MEANS CARING”.

For receive FREE EMAIL SUBSCRIPTION about #BhagavanBhakthi, you can send an email to [email protected] from your email ID.

NAMASTE!

Sri Gurubhyo Namaha

Sri Venkateshaaya Namaha

Sri Krishnaarpanamastu

Share in Social Media

Leave a Reply

Your email address will not be published. Required fields are marked *